Saturday, February 24, 2018

shree madhva vijaya 7.7

अतिशान्तवपुर्निशाकरः ।
   स्वयमेकान्तखरो दिवाकरः ॥
इति नास्य गुणार्णवाकृते-
   रुपमानं भुवनेषु लभ्यते ॥ ७.७ ॥


अतिशान्तवपुर्निशाकरः ।
   स्वयमेकान्तखरो दिवाकरः ॥
इति नास्य गुणार्णवाकृते-
   रुपमानं भुवनेषु लभ्यते ॥ 7.7 ॥


padachCheda (words separation): 
अतिशान्त, वपुः, निशाकरः, स्वयम्, एकान्तखरो, दिवाकरः, इति, न, अस्य, गुणार्णव आकृति, उपमानं, भुवनेषु, लभ्यते

anvaya (natural order):
निशाकरः, अतिशान्त, वपुः, दिवाकरः, स्वयम्, एकान्तखरो, इति, गुणार्णव आकृति, अस्य, भुवनेषु, उपमानं, न, लभ्यते

pratipadaartha (word by word meaning): 
  • nishaakaraH= one who makes the night happen; moon
  • atishaanta= excessively pleasant, calm
  • vapuH= body
  • divaakaraH=  one who makes the day happen; sun
  • svayam= on his own
  • ekaantakharo= invariably hot
  • iti= thus 
  • guNaarNava= sea of (auspicious) attributes
  • aakR^iti= body
  • asya= of this (acharya madhva)
  • bhuvaneShu= on this earth
  • upamaanaM= simile
  • na= not
  • labhyate= available

taatparya (summary):
(the ascetics assembled in the badarikaashrama continued to wonder...)

The moon has an excessively calm body.  The sun is invariably very hot. Thus, for this embodiment of all auspicious qualities, acharya madhva, there is no simile available on this earth.



No comments:

Post a Comment